HomeMANTRA SLOKNEPALI SHIVA BHAJANSHINDI SHIVA BHAJANSText Mantra And ArticlesShiva TempleComment BoxAbout me
Siv visit
करें दारिद्रयदहन शिवस्तोत्रम्‌ का पाठ से
भगवान शंकर का पूजन करके प्रतिदिन दारिद्रयदहन शिवस्तोत्रम्‌ का पाठ करना चाहिए। इससे शिव की कृपा से दारिद्रय का नाश होकर अथाह धन-सम्पत्ति की प्राप्ति होती है।

विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय ।
कर्पूरकांतिधवलाय जटाधराय
दारिद्रयदुःखदहनाय नमः शिवाय ॥1॥

गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय ।
गङ्गाधराय गजराजविमर्दनाय ॥दारिद्रय ॥2॥

भक्तिप्रियाय भवरोगभयापहाय
उग्राय दुर्गभवसागरतारणाय ।
ज्योतिर्मयाय गुणनामसुनृत्यकाय ॥ दारिद्रय ॥3॥

चर्माम्बराय शवभस्मविलेपनाय
भालेक्षणाय मणिकुण्डलमण्डिताय ।
मञ्जीरपादयुगलाय जटाधराय ॥ दारिद्रय ॥4॥

पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डिताय ।
आनंतभूमिवरदाय तमोमयाय ॥दारिद्रय. ॥5॥

भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षणलक्षिताय ॥दारिद्रय ॥6॥

रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय ॥ दारिद्रय ॥7॥

मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय ।
मातङग्‌चर्मवसनाय महेश्वराय ॥ दारिद्रय ॥8॥

वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणम्‌ ।
सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादिवर्धनम्‌ ।
त्रिसंध्यं यः पठेन्नित्यं सहि स्वर्गमवाप्नुयात्‌ ॥9॥

Back
Counter Visitors: 102

Lamborghini Huracán LP 610-4 t